Declension table of ?vijñāpti

Deva

FeminineSingularDualPlural
Nominativevijñāptiḥ vijñāptī vijñāptayaḥ
Vocativevijñāpte vijñāptī vijñāptayaḥ
Accusativevijñāptim vijñāptī vijñāptīḥ
Instrumentalvijñāptyā vijñāptibhyām vijñāptibhiḥ
Dativevijñāptyai vijñāptaye vijñāptibhyām vijñāptibhyaḥ
Ablativevijñāptyāḥ vijñāpteḥ vijñāptibhyām vijñāptibhyaḥ
Genitivevijñāptyāḥ vijñāpteḥ vijñāptyoḥ vijñāptīnām
Locativevijñāptyām vijñāptau vijñāptyoḥ vijñāptiṣu

Compound vijñāpti -

Adverb -vijñāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria