Declension table of ?vijñāpitā

Deva

FeminineSingularDualPlural
Nominativevijñāpitā vijñāpite vijñāpitāḥ
Vocativevijñāpite vijñāpite vijñāpitāḥ
Accusativevijñāpitām vijñāpite vijñāpitāḥ
Instrumentalvijñāpitayā vijñāpitābhyām vijñāpitābhiḥ
Dativevijñāpitāyai vijñāpitābhyām vijñāpitābhyaḥ
Ablativevijñāpitāyāḥ vijñāpitābhyām vijñāpitābhyaḥ
Genitivevijñāpitāyāḥ vijñāpitayoḥ vijñāpitānām
Locativevijñāpitāyām vijñāpitayoḥ vijñāpitāsu

Adverb -vijñāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria