Declension table of ?vijñāpita

Deva

NeuterSingularDualPlural
Nominativevijñāpitam vijñāpite vijñāpitāni
Vocativevijñāpita vijñāpite vijñāpitāni
Accusativevijñāpitam vijñāpite vijñāpitāni
Instrumentalvijñāpitena vijñāpitābhyām vijñāpitaiḥ
Dativevijñāpitāya vijñāpitābhyām vijñāpitebhyaḥ
Ablativevijñāpitāt vijñāpitābhyām vijñāpitebhyaḥ
Genitivevijñāpitasya vijñāpitayoḥ vijñāpitānām
Locativevijñāpite vijñāpitayoḥ vijñāpiteṣu

Compound vijñāpita -

Adverb -vijñāpitam -vijñāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria