Declension table of ?vijñāpita

Deva

MasculineSingularDualPlural
Nominativevijñāpitaḥ vijñāpitau vijñāpitāḥ
Vocativevijñāpita vijñāpitau vijñāpitāḥ
Accusativevijñāpitam vijñāpitau vijñāpitān
Instrumentalvijñāpitena vijñāpitābhyām vijñāpitaiḥ vijñāpitebhiḥ
Dativevijñāpitāya vijñāpitābhyām vijñāpitebhyaḥ
Ablativevijñāpitāt vijñāpitābhyām vijñāpitebhyaḥ
Genitivevijñāpitasya vijñāpitayoḥ vijñāpitānām
Locativevijñāpite vijñāpitayoḥ vijñāpiteṣu

Compound vijñāpita -

Adverb -vijñāpitam -vijñāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria