Declension table of ?vijñāpinī

Deva

FeminineSingularDualPlural
Nominativevijñāpinī vijñāpinyau vijñāpinyaḥ
Vocativevijñāpini vijñāpinyau vijñāpinyaḥ
Accusativevijñāpinīm vijñāpinyau vijñāpinīḥ
Instrumentalvijñāpinyā vijñāpinībhyām vijñāpinībhiḥ
Dativevijñāpinyai vijñāpinībhyām vijñāpinībhyaḥ
Ablativevijñāpinyāḥ vijñāpinībhyām vijñāpinībhyaḥ
Genitivevijñāpinyāḥ vijñāpinyoḥ vijñāpinīnām
Locativevijñāpinyām vijñāpinyoḥ vijñāpinīṣu

Compound vijñāpini - vijñāpinī -

Adverb -vijñāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria