Declension table of ?vijñāpin

Deva

NeuterSingularDualPlural
Nominativevijñāpi vijñāpinī vijñāpīni
Vocativevijñāpin vijñāpi vijñāpinī vijñāpīni
Accusativevijñāpi vijñāpinī vijñāpīni
Instrumentalvijñāpinā vijñāpibhyām vijñāpibhiḥ
Dativevijñāpine vijñāpibhyām vijñāpibhyaḥ
Ablativevijñāpinaḥ vijñāpibhyām vijñāpibhyaḥ
Genitivevijñāpinaḥ vijñāpinoḥ vijñāpinām
Locativevijñāpini vijñāpinoḥ vijñāpiṣu

Compound vijñāpi -

Adverb -vijñāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria