Declension table of ?vijñāpin

Deva

MasculineSingularDualPlural
Nominativevijñāpī vijñāpinau vijñāpinaḥ
Vocativevijñāpin vijñāpinau vijñāpinaḥ
Accusativevijñāpinam vijñāpinau vijñāpinaḥ
Instrumentalvijñāpinā vijñāpibhyām vijñāpibhiḥ
Dativevijñāpine vijñāpibhyām vijñāpibhyaḥ
Ablativevijñāpinaḥ vijñāpibhyām vijñāpibhyaḥ
Genitivevijñāpinaḥ vijñāpinoḥ vijñāpinām
Locativevijñāpini vijñāpinoḥ vijñāpiṣu

Compound vijñāpi -

Adverb -vijñāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria