Declension table of ?vijñāpanīyā

Deva

FeminineSingularDualPlural
Nominativevijñāpanīyā vijñāpanīye vijñāpanīyāḥ
Vocativevijñāpanīye vijñāpanīye vijñāpanīyāḥ
Accusativevijñāpanīyām vijñāpanīye vijñāpanīyāḥ
Instrumentalvijñāpanīyayā vijñāpanīyābhyām vijñāpanīyābhiḥ
Dativevijñāpanīyāyai vijñāpanīyābhyām vijñāpanīyābhyaḥ
Ablativevijñāpanīyāyāḥ vijñāpanīyābhyām vijñāpanīyābhyaḥ
Genitivevijñāpanīyāyāḥ vijñāpanīyayoḥ vijñāpanīyānām
Locativevijñāpanīyāyām vijñāpanīyayoḥ vijñāpanīyāsu

Adverb -vijñāpanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria