Declension table of ?vijñāpanīya

Deva

MasculineSingularDualPlural
Nominativevijñāpanīyaḥ vijñāpanīyau vijñāpanīyāḥ
Vocativevijñāpanīya vijñāpanīyau vijñāpanīyāḥ
Accusativevijñāpanīyam vijñāpanīyau vijñāpanīyān
Instrumentalvijñāpanīyena vijñāpanīyābhyām vijñāpanīyaiḥ vijñāpanīyebhiḥ
Dativevijñāpanīyāya vijñāpanīyābhyām vijñāpanīyebhyaḥ
Ablativevijñāpanīyāt vijñāpanīyābhyām vijñāpanīyebhyaḥ
Genitivevijñāpanīyasya vijñāpanīyayoḥ vijñāpanīyānām
Locativevijñāpanīye vijñāpanīyayoḥ vijñāpanīyeṣu

Compound vijñāpanīya -

Adverb -vijñāpanīyam -vijñāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria