Declension table of ?vijñāpakā

Deva

FeminineSingularDualPlural
Nominativevijñāpakā vijñāpake vijñāpakāḥ
Vocativevijñāpake vijñāpake vijñāpakāḥ
Accusativevijñāpakām vijñāpake vijñāpakāḥ
Instrumentalvijñāpakayā vijñāpakābhyām vijñāpakābhiḥ
Dativevijñāpakāyai vijñāpakābhyām vijñāpakābhyaḥ
Ablativevijñāpakāyāḥ vijñāpakābhyām vijñāpakābhyaḥ
Genitivevijñāpakāyāḥ vijñāpakayoḥ vijñāpakānām
Locativevijñāpakāyām vijñāpakayoḥ vijñāpakāsu

Adverb -vijñāpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria