Declension table of ?vijñāpaka

Deva

NeuterSingularDualPlural
Nominativevijñāpakam vijñāpake vijñāpakāni
Vocativevijñāpaka vijñāpake vijñāpakāni
Accusativevijñāpakam vijñāpake vijñāpakāni
Instrumentalvijñāpakena vijñāpakābhyām vijñāpakaiḥ
Dativevijñāpakāya vijñāpakābhyām vijñāpakebhyaḥ
Ablativevijñāpakāt vijñāpakābhyām vijñāpakebhyaḥ
Genitivevijñāpakasya vijñāpakayoḥ vijñāpakānām
Locativevijñāpake vijñāpakayoḥ vijñāpakeṣu

Compound vijñāpaka -

Adverb -vijñāpakam -vijñāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria