Declension table of ?vijñānitā

Deva

FeminineSingularDualPlural
Nominativevijñānitā vijñānite vijñānitāḥ
Vocativevijñānite vijñānite vijñānitāḥ
Accusativevijñānitām vijñānite vijñānitāḥ
Instrumentalvijñānitayā vijñānitābhyām vijñānitābhiḥ
Dativevijñānitāyai vijñānitābhyām vijñānitābhyaḥ
Ablativevijñānitāyāḥ vijñānitābhyām vijñānitābhyaḥ
Genitivevijñānitāyāḥ vijñānitayoḥ vijñānitānām
Locativevijñānitāyām vijñānitayoḥ vijñānitāsu

Adverb -vijñānitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria