Declension table of ?vijñānika

Deva

MasculineSingularDualPlural
Nominativevijñānikaḥ vijñānikau vijñānikāḥ
Vocativevijñānika vijñānikau vijñānikāḥ
Accusativevijñānikam vijñānikau vijñānikān
Instrumentalvijñānikena vijñānikābhyām vijñānikaiḥ vijñānikebhiḥ
Dativevijñānikāya vijñānikābhyām vijñānikebhyaḥ
Ablativevijñānikāt vijñānikābhyām vijñānikebhyaḥ
Genitivevijñānikasya vijñānikayoḥ vijñānikānām
Locativevijñānike vijñānikayoḥ vijñānikeṣu

Compound vijñānika -

Adverb -vijñānikam -vijñānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria