Declension table of ?vijñānīya

Deva

NeuterSingularDualPlural
Nominativevijñānīyam vijñānīye vijñānīyāni
Vocativevijñānīya vijñānīye vijñānīyāni
Accusativevijñānīyam vijñānīye vijñānīyāni
Instrumentalvijñānīyena vijñānīyābhyām vijñānīyaiḥ
Dativevijñānīyāya vijñānīyābhyām vijñānīyebhyaḥ
Ablativevijñānīyāt vijñānīyābhyām vijñānīyebhyaḥ
Genitivevijñānīyasya vijñānīyayoḥ vijñānīyānām
Locativevijñānīye vijñānīyayoḥ vijñānīyeṣu

Compound vijñānīya -

Adverb -vijñānīyam -vijñānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria