Declension table of ?vijñānīya

Deva

MasculineSingularDualPlural
Nominativevijñānīyaḥ vijñānīyau vijñānīyāḥ
Vocativevijñānīya vijñānīyau vijñānīyāḥ
Accusativevijñānīyam vijñānīyau vijñānīyān
Instrumentalvijñānīyena vijñānīyābhyām vijñānīyaiḥ vijñānīyebhiḥ
Dativevijñānīyāya vijñānīyābhyām vijñānīyebhyaḥ
Ablativevijñānīyāt vijñānīyābhyām vijñānīyebhyaḥ
Genitivevijñānīyasya vijñānīyayoḥ vijñānīyānām
Locativevijñānīye vijñānīyayoḥ vijñānīyeṣu

Compound vijñānīya -

Adverb -vijñānīyam -vijñānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria