Declension table of ?vijñāneśvaratantra

Deva

NeuterSingularDualPlural
Nominativevijñāneśvaratantram vijñāneśvaratantre vijñāneśvaratantrāṇi
Vocativevijñāneśvaratantra vijñāneśvaratantre vijñāneśvaratantrāṇi
Accusativevijñāneśvaratantram vijñāneśvaratantre vijñāneśvaratantrāṇi
Instrumentalvijñāneśvaratantreṇa vijñāneśvaratantrābhyām vijñāneśvaratantraiḥ
Dativevijñāneśvaratantrāya vijñāneśvaratantrābhyām vijñāneśvaratantrebhyaḥ
Ablativevijñāneśvaratantrāt vijñāneśvaratantrābhyām vijñāneśvaratantrebhyaḥ
Genitivevijñāneśvaratantrasya vijñāneśvaratantrayoḥ vijñāneśvaratantrāṇām
Locativevijñāneśvaratantre vijñāneśvaratantrayoḥ vijñāneśvaratantreṣu

Compound vijñāneśvaratantra -

Adverb -vijñāneśvaratantram -vijñāneśvaratantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria