Declension table of ?vijñānaśikṣā

Deva

FeminineSingularDualPlural
Nominativevijñānaśikṣā vijñānaśikṣe vijñānaśikṣāḥ
Vocativevijñānaśikṣe vijñānaśikṣe vijñānaśikṣāḥ
Accusativevijñānaśikṣām vijñānaśikṣe vijñānaśikṣāḥ
Instrumentalvijñānaśikṣayā vijñānaśikṣābhyām vijñānaśikṣābhiḥ
Dativevijñānaśikṣāyai vijñānaśikṣābhyām vijñānaśikṣābhyaḥ
Ablativevijñānaśikṣāyāḥ vijñānaśikṣābhyām vijñānaśikṣābhyaḥ
Genitivevijñānaśikṣāyāḥ vijñānaśikṣayoḥ vijñānaśikṣāṇām
Locativevijñānaśikṣāyām vijñānaśikṣayoḥ vijñānaśikṣāsu

Adverb -vijñānaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria