Declension table of ?vijñānayogin

Deva

MasculineSingularDualPlural
Nominativevijñānayogī vijñānayoginau vijñānayoginaḥ
Vocativevijñānayogin vijñānayoginau vijñānayoginaḥ
Accusativevijñānayoginam vijñānayoginau vijñānayoginaḥ
Instrumentalvijñānayoginā vijñānayogibhyām vijñānayogibhiḥ
Dativevijñānayogine vijñānayogibhyām vijñānayogibhyaḥ
Ablativevijñānayoginaḥ vijñānayogibhyām vijñānayogibhyaḥ
Genitivevijñānayoginaḥ vijñānayoginoḥ vijñānayoginām
Locativevijñānayogini vijñānayoginoḥ vijñānayogiṣu

Compound vijñānayogi -

Adverb -vijñānayogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria