Declension table of ?vijñānayati

Deva

MasculineSingularDualPlural
Nominativevijñānayatiḥ vijñānayatī vijñānayatayaḥ
Vocativevijñānayate vijñānayatī vijñānayatayaḥ
Accusativevijñānayatim vijñānayatī vijñānayatīn
Instrumentalvijñānayatinā vijñānayatibhyām vijñānayatibhiḥ
Dativevijñānayataye vijñānayatibhyām vijñānayatibhyaḥ
Ablativevijñānayateḥ vijñānayatibhyām vijñānayatibhyaḥ
Genitivevijñānayateḥ vijñānayatyoḥ vijñānayatīnām
Locativevijñānayatau vijñānayatyoḥ vijñānayatiṣu

Compound vijñānayati -

Adverb -vijñānayati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria