Declension table of ?vijñānavinodinīṭīkā

Deva

FeminineSingularDualPlural
Nominativevijñānavinodinīṭīkā vijñānavinodinīṭīke vijñānavinodinīṭīkāḥ
Vocativevijñānavinodinīṭīke vijñānavinodinīṭīke vijñānavinodinīṭīkāḥ
Accusativevijñānavinodinīṭīkām vijñānavinodinīṭīke vijñānavinodinīṭīkāḥ
Instrumentalvijñānavinodinīṭīkayā vijñānavinodinīṭīkābhyām vijñānavinodinīṭīkābhiḥ
Dativevijñānavinodinīṭīkāyai vijñānavinodinīṭīkābhyām vijñānavinodinīṭīkābhyaḥ
Ablativevijñānavinodinīṭīkāyāḥ vijñānavinodinīṭīkābhyām vijñānavinodinīṭīkābhyaḥ
Genitivevijñānavinodinīṭīkāyāḥ vijñānavinodinīṭīkayoḥ vijñānavinodinīṭīkānām
Locativevijñānavinodinīṭīkāyām vijñānavinodinīṭīkayoḥ vijñānavinodinīṭīkāsu

Adverb -vijñānavinodinīṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria