Declension table of ?vijñānavat

Deva

NeuterSingularDualPlural
Nominativevijñānavat vijñānavantī vijñānavatī vijñānavanti
Vocativevijñānavat vijñānavantī vijñānavatī vijñānavanti
Accusativevijñānavat vijñānavantī vijñānavatī vijñānavanti
Instrumentalvijñānavatā vijñānavadbhyām vijñānavadbhiḥ
Dativevijñānavate vijñānavadbhyām vijñānavadbhyaḥ
Ablativevijñānavataḥ vijñānavadbhyām vijñānavadbhyaḥ
Genitivevijñānavataḥ vijñānavatoḥ vijñānavatām
Locativevijñānavati vijñānavatoḥ vijñānavatsu

Adverb -vijñānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria