Declension table of ?vijñānavat

Deva

MasculineSingularDualPlural
Nominativevijñānavān vijñānavantau vijñānavantaḥ
Vocativevijñānavan vijñānavantau vijñānavantaḥ
Accusativevijñānavantam vijñānavantau vijñānavataḥ
Instrumentalvijñānavatā vijñānavadbhyām vijñānavadbhiḥ
Dativevijñānavate vijñānavadbhyām vijñānavadbhyaḥ
Ablativevijñānavataḥ vijñānavadbhyām vijñānavadbhyaḥ
Genitivevijñānavataḥ vijñānavatoḥ vijñānavatām
Locativevijñānavati vijñānavatoḥ vijñānavatsu

Compound vijñānavat -

Adverb -vijñānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria