Declension table of ?vijñānavādinī

Deva

FeminineSingularDualPlural
Nominativevijñānavādinī vijñānavādinyau vijñānavādinyaḥ
Vocativevijñānavādini vijñānavādinyau vijñānavādinyaḥ
Accusativevijñānavādinīm vijñānavādinyau vijñānavādinīḥ
Instrumentalvijñānavādinyā vijñānavādinībhyām vijñānavādinībhiḥ
Dativevijñānavādinyai vijñānavādinībhyām vijñānavādinībhyaḥ
Ablativevijñānavādinyāḥ vijñānavādinībhyām vijñānavādinībhyaḥ
Genitivevijñānavādinyāḥ vijñānavādinyoḥ vijñānavādinīnām
Locativevijñānavādinyām vijñānavādinyoḥ vijñānavādinīṣu

Compound vijñānavādini - vijñānavādinī -

Adverb -vijñānavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria