Declension table of ?vijñānatā

Deva

FeminineSingularDualPlural
Nominativevijñānatā vijñānate vijñānatāḥ
Vocativevijñānate vijñānate vijñānatāḥ
Accusativevijñānatām vijñānate vijñānatāḥ
Instrumentalvijñānatayā vijñānatābhyām vijñānatābhiḥ
Dativevijñānatāyai vijñānatābhyām vijñānatābhyaḥ
Ablativevijñānatāyāḥ vijñānatābhyām vijñānatābhyaḥ
Genitivevijñānatāyāḥ vijñānatayoḥ vijñānatānām
Locativevijñānatāyām vijñānatayoḥ vijñānatāsu

Adverb -vijñānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria