Declension table of ?vijñānapati

Deva

MasculineSingularDualPlural
Nominativevijñānapatiḥ vijñānapatī vijñānapatayaḥ
Vocativevijñānapate vijñānapatī vijñānapatayaḥ
Accusativevijñānapatim vijñānapatī vijñānapatīn
Instrumentalvijñānapatinā vijñānapatibhyām vijñānapatibhiḥ
Dativevijñānapataye vijñānapatibhyām vijñānapatibhyaḥ
Ablativevijñānapateḥ vijñānapatibhyām vijñānapatibhyaḥ
Genitivevijñānapateḥ vijñānapatyoḥ vijñānapatīnām
Locativevijñānapatau vijñānapatyoḥ vijñānapatiṣu

Compound vijñānapati -

Adverb -vijñānapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria