Declension table of ?vijñānanaukā

Deva

FeminineSingularDualPlural
Nominativevijñānanaukā vijñānanauke vijñānanaukāḥ
Vocativevijñānanauke vijñānanauke vijñānanaukāḥ
Accusativevijñānanaukām vijñānanauke vijñānanaukāḥ
Instrumentalvijñānanaukayā vijñānanaukābhyām vijñānanaukābhiḥ
Dativevijñānanaukāyai vijñānanaukābhyām vijñānanaukābhyaḥ
Ablativevijñānanaukāyāḥ vijñānanaukābhyām vijñānanaukābhyaḥ
Genitivevijñānanaukāyāḥ vijñānanaukayoḥ vijñānanaukānām
Locativevijñānanaukāyām vijñānanaukayoḥ vijñānanaukāsu

Adverb -vijñānanaukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria