Declension table of ?vijñānamayī

Deva

FeminineSingularDualPlural
Nominativevijñānamayī vijñānamayyau vijñānamayyaḥ
Vocativevijñānamayi vijñānamayyau vijñānamayyaḥ
Accusativevijñānamayīm vijñānamayyau vijñānamayīḥ
Instrumentalvijñānamayyā vijñānamayībhyām vijñānamayībhiḥ
Dativevijñānamayyai vijñānamayībhyām vijñānamayībhyaḥ
Ablativevijñānamayyāḥ vijñānamayībhyām vijñānamayībhyaḥ
Genitivevijñānamayyāḥ vijñānamayyoḥ vijñānamayīnām
Locativevijñānamayyām vijñānamayyoḥ vijñānamayīṣu

Compound vijñānamayi - vijñānamayī -

Adverb -vijñānamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria