Declension table of ?vijñānalatikā

Deva

FeminineSingularDualPlural
Nominativevijñānalatikā vijñānalatike vijñānalatikāḥ
Vocativevijñānalatike vijñānalatike vijñānalatikāḥ
Accusativevijñānalatikām vijñānalatike vijñānalatikāḥ
Instrumentalvijñānalatikayā vijñānalatikābhyām vijñānalatikābhiḥ
Dativevijñānalatikāyai vijñānalatikābhyām vijñānalatikābhyaḥ
Ablativevijñānalatikāyāḥ vijñānalatikābhyām vijñānalatikābhyaḥ
Genitivevijñānalatikāyāḥ vijñānalatikayoḥ vijñānalatikānām
Locativevijñānalatikāyām vijñānalatikayoḥ vijñānalatikāsu

Adverb -vijñānalatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria