Declension table of ?vijñānalalita

Deva

NeuterSingularDualPlural
Nominativevijñānalalitam vijñānalalite vijñānalalitāni
Vocativevijñānalalita vijñānalalite vijñānalalitāni
Accusativevijñānalalitam vijñānalalite vijñānalalitāni
Instrumentalvijñānalalitena vijñānalalitābhyām vijñānalalitaiḥ
Dativevijñānalalitāya vijñānalalitābhyām vijñānalalitebhyaḥ
Ablativevijñānalalitāt vijñānalalitābhyām vijñānalalitebhyaḥ
Genitivevijñānalalitasya vijñānalalitayoḥ vijñānalalitānām
Locativevijñānalalite vijñānalalitayoḥ vijñānalaliteṣu

Compound vijñānalalita -

Adverb -vijñānalalitam -vijñānalalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria