Declension table of ?vijñānakṛtsna

Deva

NeuterSingularDualPlural
Nominativevijñānakṛtsnam vijñānakṛtsne vijñānakṛtsnāni
Vocativevijñānakṛtsna vijñānakṛtsne vijñānakṛtsnāni
Accusativevijñānakṛtsnam vijñānakṛtsne vijñānakṛtsnāni
Instrumentalvijñānakṛtsnena vijñānakṛtsnābhyām vijñānakṛtsnaiḥ
Dativevijñānakṛtsnāya vijñānakṛtsnābhyām vijñānakṛtsnebhyaḥ
Ablativevijñānakṛtsnāt vijñānakṛtsnābhyām vijñānakṛtsnebhyaḥ
Genitivevijñānakṛtsnasya vijñānakṛtsnayoḥ vijñānakṛtsnānām
Locativevijñānakṛtsne vijñānakṛtsnayoḥ vijñānakṛtsneṣu

Compound vijñānakṛtsna -

Adverb -vijñānakṛtsnam -vijñānakṛtsnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria