Declension table of ?vijñānadeśana

Deva

MasculineSingularDualPlural
Nominativevijñānadeśanaḥ vijñānadeśanau vijñānadeśanāḥ
Vocativevijñānadeśana vijñānadeśanau vijñānadeśanāḥ
Accusativevijñānadeśanam vijñānadeśanau vijñānadeśanān
Instrumentalvijñānadeśanena vijñānadeśanābhyām vijñānadeśanaiḥ vijñānadeśanebhiḥ
Dativevijñānadeśanāya vijñānadeśanābhyām vijñānadeśanebhyaḥ
Ablativevijñānadeśanāt vijñānadeśanābhyām vijñānadeśanebhyaḥ
Genitivevijñānadeśanasya vijñānadeśanayoḥ vijñānadeśanānām
Locativevijñānadeśane vijñānadeśanayoḥ vijñānadeśaneṣu

Compound vijñānadeśana -

Adverb -vijñānadeśanam -vijñānadeśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria