Declension table of ?vijñānāśrama

Deva

MasculineSingularDualPlural
Nominativevijñānāśramaḥ vijñānāśramau vijñānāśramāḥ
Vocativevijñānāśrama vijñānāśramau vijñānāśramāḥ
Accusativevijñānāśramam vijñānāśramau vijñānāśramān
Instrumentalvijñānāśrameṇa vijñānāśramābhyām vijñānāśramaiḥ vijñānāśramebhiḥ
Dativevijñānāśramāya vijñānāśramābhyām vijñānāśramebhyaḥ
Ablativevijñānāśramāt vijñānāśramābhyām vijñānāśramebhyaḥ
Genitivevijñānāśramasya vijñānāśramayoḥ vijñānāśramāṇām
Locativevijñānāśrame vijñānāśramayoḥ vijñānāśrameṣu

Compound vijñānāśrama -

Adverb -vijñānāśramam -vijñānāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria