Declension table of ?vijñānātman

Deva

MasculineSingularDualPlural
Nominativevijñānātmā vijñānātmānau vijñānātmānaḥ
Vocativevijñānātman vijñānātmānau vijñānātmānaḥ
Accusativevijñānātmānam vijñānātmānau vijñānātmanaḥ
Instrumentalvijñānātmanā vijñānātmabhyām vijñānātmabhiḥ
Dativevijñānātmane vijñānātmabhyām vijñānātmabhyaḥ
Ablativevijñānātmanaḥ vijñānātmabhyām vijñānātmabhyaḥ
Genitivevijñānātmanaḥ vijñānātmanoḥ vijñānātmanām
Locativevijñānātmani vijñānātmanoḥ vijñānātmasu

Compound vijñānātma -

Adverb -vijñānātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria