Declension table of ?vijñānāstitvamātravādin

Deva

MasculineSingularDualPlural
Nominativevijñānāstitvamātravādī vijñānāstitvamātravādinau vijñānāstitvamātravādinaḥ
Vocativevijñānāstitvamātravādin vijñānāstitvamātravādinau vijñānāstitvamātravādinaḥ
Accusativevijñānāstitvamātravādinam vijñānāstitvamātravādinau vijñānāstitvamātravādinaḥ
Instrumentalvijñānāstitvamātravādinā vijñānāstitvamātravādibhyām vijñānāstitvamātravādibhiḥ
Dativevijñānāstitvamātravādine vijñānāstitvamātravādibhyām vijñānāstitvamātravādibhyaḥ
Ablativevijñānāstitvamātravādinaḥ vijñānāstitvamātravādibhyām vijñānāstitvamātravādibhyaḥ
Genitivevijñānāstitvamātravādinaḥ vijñānāstitvamātravādinoḥ vijñānāstitvamātravādinām
Locativevijñānāstitvamātravādini vijñānāstitvamātravādinoḥ vijñānāstitvamātravādiṣu

Compound vijñānāstitvamātravādi -

Adverb -vijñānāstitvamātravādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria