Declension table of ?vijñānākalā

Deva

FeminineSingularDualPlural
Nominativevijñānākalā vijñānākale vijñānākalāḥ
Vocativevijñānākale vijñānākale vijñānākalāḥ
Accusativevijñānākalām vijñānākale vijñānākalāḥ
Instrumentalvijñānākalayā vijñānākalābhyām vijñānākalābhiḥ
Dativevijñānākalāyai vijñānākalābhyām vijñānākalābhyaḥ
Ablativevijñānākalāyāḥ vijñānākalābhyām vijñānākalābhyaḥ
Genitivevijñānākalāyāḥ vijñānākalayoḥ vijñānākalānām
Locativevijñānākalāyām vijñānākalayoḥ vijñānākalāsu

Adverb -vijñānākalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria