Declension table of ?vijya

Deva

NeuterSingularDualPlural
Nominativevijyam vijye vijyāni
Vocativevijya vijye vijyāni
Accusativevijyam vijye vijyāni
Instrumentalvijyena vijyābhyām vijyaiḥ
Dativevijyāya vijyābhyām vijyebhyaḥ
Ablativevijyāt vijyābhyām vijyebhyaḥ
Genitivevijyasya vijyayoḥ vijyānām
Locativevijye vijyayoḥ vijyeṣu

Compound vijya -

Adverb -vijyam -vijyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria