Declension table of ?vijya

Deva

MasculineSingularDualPlural
Nominativevijyaḥ vijyau vijyāḥ
Vocativevijya vijyau vijyāḥ
Accusativevijyam vijyau vijyān
Instrumentalvijyena vijyābhyām vijyaiḥ vijyebhiḥ
Dativevijyāya vijyābhyām vijyebhyaḥ
Ablativevijyāt vijyābhyām vijyebhyaḥ
Genitivevijyasya vijyayoḥ vijyānām
Locativevijye vijyayoḥ vijyeṣu

Compound vijya -

Adverb -vijyam -vijyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria