Declension table of ?vijoṣasā

Deva

FeminineSingularDualPlural
Nominativevijoṣasā vijoṣase vijoṣasāḥ
Vocativevijoṣase vijoṣase vijoṣasāḥ
Accusativevijoṣasām vijoṣase vijoṣasāḥ
Instrumentalvijoṣasayā vijoṣasābhyām vijoṣasābhiḥ
Dativevijoṣasāyai vijoṣasābhyām vijoṣasābhyaḥ
Ablativevijoṣasāyāḥ vijoṣasābhyām vijoṣasābhyaḥ
Genitivevijoṣasāyāḥ vijoṣasayoḥ vijoṣasānām
Locativevijoṣasāyām vijoṣasayoḥ vijoṣasāsu

Adverb -vijoṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria