Declension table of ?vijjūlikā

Deva

FeminineSingularDualPlural
Nominativevijjūlikā vijjūlike vijjūlikāḥ
Vocativevijjūlike vijjūlike vijjūlikāḥ
Accusativevijjūlikām vijjūlike vijjūlikāḥ
Instrumentalvijjūlikayā vijjūlikābhyām vijjūlikābhiḥ
Dativevijjūlikāyai vijjūlikābhyām vijjūlikābhyaḥ
Ablativevijjūlikāyāḥ vijjūlikābhyām vijjūlikābhyaḥ
Genitivevijjūlikāyāḥ vijjūlikayoḥ vijjūlikānām
Locativevijjūlikāyām vijjūlikayoḥ vijjūlikāsu

Adverb -vijjūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria