Declension table of ?vijjanāman

Deva

MasculineSingularDualPlural
Nominativevijjanāmā vijjanāmānau vijjanāmānaḥ
Vocativevijjanāman vijjanāmānau vijjanāmānaḥ
Accusativevijjanāmānam vijjanāmānau vijjanāmnaḥ
Instrumentalvijjanāmnā vijjanāmabhyām vijjanāmabhiḥ
Dativevijjanāmne vijjanāmabhyām vijjanāmabhyaḥ
Ablativevijjanāmnaḥ vijjanāmabhyām vijjanāmabhyaḥ
Genitivevijjanāmnaḥ vijjanāmnoḥ vijjanāmnām
Locativevijjanāmni vijjanāmani vijjanāmnoḥ vijjanāmasu

Compound vijjanāma -

Adverb -vijjanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria