Declension table of ?vijjalā

Deva

FeminineSingularDualPlural
Nominativevijjalā vijjale vijjalāḥ
Vocativevijjale vijjale vijjalāḥ
Accusativevijjalām vijjale vijjalāḥ
Instrumentalvijjalayā vijjalābhyām vijjalābhiḥ
Dativevijjalāyai vijjalābhyām vijjalābhyaḥ
Ablativevijjalāyāḥ vijjalābhyām vijjalābhyaḥ
Genitivevijjalāyāḥ vijjalayoḥ vijjalānām
Locativevijjalāyām vijjalayoḥ vijjalāsu

Adverb -vijjalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria