Declension table of ?vijjā

Deva

FeminineSingularDualPlural
Nominativevijjā vijje vijjāḥ
Vocativevijje vijje vijjāḥ
Accusativevijjām vijje vijjāḥ
Instrumentalvijjayā vijjābhyām vijjābhiḥ
Dativevijjāyai vijjābhyām vijjābhyaḥ
Ablativevijjāyāḥ vijjābhyām vijjābhyaḥ
Genitivevijjāyāḥ vijjayoḥ vijjānām
Locativevijjāyām vijjayoḥ vijjāsu

Adverb -vijjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria