Declension table of ?vijja

Deva

MasculineSingularDualPlural
Nominativevijjaḥ vijjau vijjāḥ
Vocativevijja vijjau vijjāḥ
Accusativevijjam vijjau vijjān
Instrumentalvijjena vijjābhyām vijjaiḥ vijjebhiḥ
Dativevijjāya vijjābhyām vijjebhyaḥ
Ablativevijjāt vijjābhyām vijjebhyaḥ
Genitivevijjasya vijjayoḥ vijjānām
Locativevijje vijjayoḥ vijjeṣu

Compound vijja -

Adverb -vijjam -vijjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria