Declension table of ?vijivilā

Deva

FeminineSingularDualPlural
Nominativevijivilā vijivile vijivilāḥ
Vocativevijivile vijivile vijivilāḥ
Accusativevijivilām vijivile vijivilāḥ
Instrumentalvijivilayā vijivilābhyām vijivilābhiḥ
Dativevijivilāyai vijivilābhyām vijivilābhyaḥ
Ablativevijivilāyāḥ vijivilābhyām vijivilābhyaḥ
Genitivevijivilāyāḥ vijivilayoḥ vijivilānām
Locativevijivilāyām vijivilayoḥ vijivilāsu

Adverb -vijivilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria