Declension table of ?vijitvara

Deva

NeuterSingularDualPlural
Nominativevijitvaram vijitvare vijitvarāṇi
Vocativevijitvara vijitvare vijitvarāṇi
Accusativevijitvaram vijitvare vijitvarāṇi
Instrumentalvijitvareṇa vijitvarābhyām vijitvaraiḥ
Dativevijitvarāya vijitvarābhyām vijitvarebhyaḥ
Ablativevijitvarāt vijitvarābhyām vijitvarebhyaḥ
Genitivevijitvarasya vijitvarayoḥ vijitvarāṇām
Locativevijitvare vijitvarayoḥ vijitvareṣu

Compound vijitvara -

Adverb -vijitvaram -vijitvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria