Declension table of ?vijitinī

Deva

FeminineSingularDualPlural
Nominativevijitinī vijitinyau vijitinyaḥ
Vocativevijitini vijitinyau vijitinyaḥ
Accusativevijitinīm vijitinyau vijitinīḥ
Instrumentalvijitinyā vijitinībhyām vijitinībhiḥ
Dativevijitinyai vijitinībhyām vijitinībhyaḥ
Ablativevijitinyāḥ vijitinībhyām vijitinībhyaḥ
Genitivevijitinyāḥ vijitinyoḥ vijitinīnām
Locativevijitinyām vijitinyoḥ vijitinīṣu

Compound vijitini - vijitinī -

Adverb -vijitini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria