Declension table of ?vijitendriya

Deva

NeuterSingularDualPlural
Nominativevijitendriyam vijitendriye vijitendriyāṇi
Vocativevijitendriya vijitendriye vijitendriyāṇi
Accusativevijitendriyam vijitendriye vijitendriyāṇi
Instrumentalvijitendriyeṇa vijitendriyābhyām vijitendriyaiḥ
Dativevijitendriyāya vijitendriyābhyām vijitendriyebhyaḥ
Ablativevijitendriyāt vijitendriyābhyām vijitendriyebhyaḥ
Genitivevijitendriyasya vijitendriyayoḥ vijitendriyāṇām
Locativevijitendriye vijitendriyayoḥ vijitendriyeṣu

Compound vijitendriya -

Adverb -vijitendriyam -vijitendriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria