Declension table of ?vijitendriya

Deva

MasculineSingularDualPlural
Nominativevijitendriyaḥ vijitendriyau vijitendriyāḥ
Vocativevijitendriya vijitendriyau vijitendriyāḥ
Accusativevijitendriyam vijitendriyau vijitendriyān
Instrumentalvijitendriyeṇa vijitendriyābhyām vijitendriyaiḥ vijitendriyebhiḥ
Dativevijitendriyāya vijitendriyābhyām vijitendriyebhyaḥ
Ablativevijitendriyāt vijitendriyābhyām vijitendriyebhyaḥ
Genitivevijitendriyasya vijitendriyayoḥ vijitendriyāṇām
Locativevijitendriye vijitendriyayoḥ vijitendriyeṣu

Compound vijitendriya -

Adverb -vijitendriyam -vijitendriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria