Declension table of ?vijitavat

Deva

NeuterSingularDualPlural
Nominativevijitavat vijitavantī vijitavatī vijitavanti
Vocativevijitavat vijitavantī vijitavatī vijitavanti
Accusativevijitavat vijitavantī vijitavatī vijitavanti
Instrumentalvijitavatā vijitavadbhyām vijitavadbhiḥ
Dativevijitavate vijitavadbhyām vijitavadbhyaḥ
Ablativevijitavataḥ vijitavadbhyām vijitavadbhyaḥ
Genitivevijitavataḥ vijitavatoḥ vijitavatām
Locativevijitavati vijitavatoḥ vijitavatsu

Adverb -vijitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria