Declension table of ?vijitavat

Deva

MasculineSingularDualPlural
Nominativevijitavān vijitavantau vijitavantaḥ
Vocativevijitavan vijitavantau vijitavantaḥ
Accusativevijitavantam vijitavantau vijitavataḥ
Instrumentalvijitavatā vijitavadbhyām vijitavadbhiḥ
Dativevijitavate vijitavadbhyām vijitavadbhyaḥ
Ablativevijitavataḥ vijitavadbhyām vijitavadbhyaḥ
Genitivevijitavataḥ vijitavatoḥ vijitavatām
Locativevijitavati vijitavatoḥ vijitavatsu

Compound vijitavat -

Adverb -vijitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria